B 484-11 Samāsacakra

Manuscript culture infobox

Filmed in: B 484/11
Title: Samāsacakra
Dimensions: 27 x 9.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4295
Remarks:


Reel No. B 484/11

Inventory No. 59786

Title Samāsacakra

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 12.0 cm

Binding Hole(s)

Folios 58

Lines per Folio 18

Foliation figures on the verso, in the left hand margin under the abbreviation sa. sa.ca and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4295

Manuscript Features

On the front cover-leaf is written: gururājavijayarājaprapautraḥ gururājanagendrarājapautraḥ gururājalokarājaputraḥ gururājaherambarājamamadhyamabhrāto gururājo ko pustaka pustakam idaṃ samāsavakrasya paṇḍitarājagururājahemarājaśarmaṃo jñeyam


Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha bālabodhārthaṃ prayogavidhiḥ kathyate ||


prayogas trividhaḥ ||


karttari prayogakarmani prayogabhāve prayogabhedena || sa ca karttari prayoge dvidhā || sakarmakā

ʼkarmakabhedena || sakarmako yathā || kṛṣṇo bhaktān rakṣati || dvikarmayo yathā || kṛṣṇo gām payo

dogdhi || akarmako yathā || kṛṣṇas tiṣṭhati || (fol. 1v1–3)



End

śītena saṃmitaṃ śaityaṃ vātam na sahate vā tasya samūho vā vātūlaḥ viśvaṃ dharatīti viśvadhṛṅ

pārśvayoḥ sayaṃte te pārśvaśayāḥ pṛṣṭhe śayate [ʼ]sau pṛṣṭhaśayaḥ girau śete [ʼ]sau giriśaḥ hitam

i[c]chatīti hitaiṣī udayaṃ abhilaṣate [ʼ]sāv udayābhilāṣī sākṣī dīyate ʼ sau sākṣī sarva antare tiṣṭhatīti

sarvāntarasthaḥ ātmani ramatīty ātmarāmaḥ tatra bhavaṃtaṃ bhavaṃtaṃ tatra bhavān atra bhavān

śreṣṭhaḥ (fol. 18r4–7)


Colophon

iti samāsacakraṃ samāptam bhavyaṃ bhavatu (fol. 18r7)

Microfilm Details

Reel No. B 484/11

Date of Filming 23-05-1973

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 09-07-2011

Bibliography